Declension table of ?vidyācuñcu

Deva

NeuterSingularDualPlural
Nominativevidyācuñcu vidyācuñcunī vidyācuñcūni
Vocativevidyācuñcu vidyācuñcunī vidyācuñcūni
Accusativevidyācuñcu vidyācuñcunī vidyācuñcūni
Instrumentalvidyācuñcunā vidyācuñcubhyām vidyācuñcubhiḥ
Dativevidyācuñcune vidyācuñcubhyām vidyācuñcubhyaḥ
Ablativevidyācuñcunaḥ vidyācuñcubhyām vidyācuñcubhyaḥ
Genitivevidyācuñcunaḥ vidyācuñcunoḥ vidyācuñcūnām
Locativevidyācuñcuni vidyācuñcunoḥ vidyācuñcuṣu

Compound vidyācuñcu -

Adverb -vidyācuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria