Declension table of ?vidyācaraṇasampanna

Deva

NeuterSingularDualPlural
Nominativevidyācaraṇasampannam vidyācaraṇasampanne vidyācaraṇasampannāni
Vocativevidyācaraṇasampanna vidyācaraṇasampanne vidyācaraṇasampannāni
Accusativevidyācaraṇasampannam vidyācaraṇasampanne vidyācaraṇasampannāni
Instrumentalvidyācaraṇasampannena vidyācaraṇasampannābhyām vidyācaraṇasampannaiḥ
Dativevidyācaraṇasampannāya vidyācaraṇasampannābhyām vidyācaraṇasampannebhyaḥ
Ablativevidyācaraṇasampannāt vidyācaraṇasampannābhyām vidyācaraṇasampannebhyaḥ
Genitivevidyācaraṇasampannasya vidyācaraṇasampannayoḥ vidyācaraṇasampannānām
Locativevidyācaraṇasampanne vidyācaraṇasampannayoḥ vidyācaraṇasampanneṣu

Compound vidyācaraṇasampanna -

Adverb -vidyācaraṇasampannam -vidyācaraṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria