Declension table of ?vidyācaraṇasampanna

Deva

MasculineSingularDualPlural
Nominativevidyācaraṇasampannaḥ vidyācaraṇasampannau vidyācaraṇasampannāḥ
Vocativevidyācaraṇasampanna vidyācaraṇasampannau vidyācaraṇasampannāḥ
Accusativevidyācaraṇasampannam vidyācaraṇasampannau vidyācaraṇasampannān
Instrumentalvidyācaraṇasampannena vidyācaraṇasampannābhyām vidyācaraṇasampannaiḥ vidyācaraṇasampannebhiḥ
Dativevidyācaraṇasampannāya vidyācaraṇasampannābhyām vidyācaraṇasampannebhyaḥ
Ablativevidyācaraṇasampannāt vidyācaraṇasampannābhyām vidyācaraṇasampannebhyaḥ
Genitivevidyācaraṇasampannasya vidyācaraṇasampannayoḥ vidyācaraṇasampannānām
Locativevidyācaraṇasampanne vidyācaraṇasampannayoḥ vidyācaraṇasampanneṣu

Compound vidyācaraṇasampanna -

Adverb -vidyācaraṇasampannam -vidyācaraṇasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria