Declension table of ?vidyābhīpsin

Deva

MasculineSingularDualPlural
Nominativevidyābhīpsī vidyābhīpsinau vidyābhīpsinaḥ
Vocativevidyābhīpsin vidyābhīpsinau vidyābhīpsinaḥ
Accusativevidyābhīpsinam vidyābhīpsinau vidyābhīpsinaḥ
Instrumentalvidyābhīpsinā vidyābhīpsibhyām vidyābhīpsibhiḥ
Dativevidyābhīpsine vidyābhīpsibhyām vidyābhīpsibhyaḥ
Ablativevidyābhīpsinaḥ vidyābhīpsibhyām vidyābhīpsibhyaḥ
Genitivevidyābhīpsinaḥ vidyābhīpsinoḥ vidyābhīpsinām
Locativevidyābhīpsini vidyābhīpsinoḥ vidyābhīpsiṣu

Compound vidyābhīpsi -

Adverb -vidyābhīpsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria