Declension table of ?vidyābhāj

Deva

NeuterSingularDualPlural
Nominativevidyābhāk vidyābhājī vidyābhāñji
Vocativevidyābhāk vidyābhājī vidyābhāñji
Accusativevidyābhāk vidyābhājī vidyābhāñji
Instrumentalvidyābhājā vidyābhāgbhyām vidyābhāgbhiḥ
Dativevidyābhāje vidyābhāgbhyām vidyābhāgbhyaḥ
Ablativevidyābhājaḥ vidyābhāgbhyām vidyābhāgbhyaḥ
Genitivevidyābhājaḥ vidyābhājoḥ vidyābhājām
Locativevidyābhāji vidyābhājoḥ vidyābhākṣu

Compound vidyābhāk -

Adverb -vidyābhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria