Declension table of ?vidyābhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevidyābhaṭṭaḥ vidyābhaṭṭau vidyābhaṭṭāḥ
Vocativevidyābhaṭṭa vidyābhaṭṭau vidyābhaṭṭāḥ
Accusativevidyābhaṭṭam vidyābhaṭṭau vidyābhaṭṭān
Instrumentalvidyābhaṭṭena vidyābhaṭṭābhyām vidyābhaṭṭaiḥ vidyābhaṭṭebhiḥ
Dativevidyābhaṭṭāya vidyābhaṭṭābhyām vidyābhaṭṭebhyaḥ
Ablativevidyābhaṭṭāt vidyābhaṭṭābhyām vidyābhaṭṭebhyaḥ
Genitivevidyābhaṭṭasya vidyābhaṭṭayoḥ vidyābhaṭṭānām
Locativevidyābhaṭṭe vidyābhaṭṭayoḥ vidyābhaṭṭeṣu

Compound vidyābhaṭṭa -

Adverb -vidyābhaṭṭam -vidyābhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria