Declension table of ?vidyābala

Deva

NeuterSingularDualPlural
Nominativevidyābalam vidyābale vidyābalāni
Vocativevidyābala vidyābale vidyābalāni
Accusativevidyābalam vidyābale vidyābalāni
Instrumentalvidyābalena vidyābalābhyām vidyābalaiḥ
Dativevidyābalāya vidyābalābhyām vidyābalebhyaḥ
Ablativevidyābalāt vidyābalābhyām vidyābalebhyaḥ
Genitivevidyābalasya vidyābalayoḥ vidyābalānām
Locativevidyābale vidyābalayoḥ vidyābaleṣu

Compound vidyābala -

Adverb -vidyābalam -vidyābalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria