Declension table of ?vidviṣa

Deva

MasculineSingularDualPlural
Nominativevidviṣaḥ vidviṣau vidviṣāḥ
Vocativevidviṣa vidviṣau vidviṣāḥ
Accusativevidviṣam vidviṣau vidviṣān
Instrumentalvidviṣeṇa vidviṣābhyām vidviṣaiḥ vidviṣebhiḥ
Dativevidviṣāya vidviṣābhyām vidviṣebhyaḥ
Ablativevidviṣāt vidviṣābhyām vidviṣebhyaḥ
Genitivevidviṣasya vidviṣayoḥ vidviṣāṇām
Locativevidviṣe vidviṣayoḥ vidviṣeṣu

Compound vidviṣa -

Adverb -vidviṣam -vidviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria