Declension table of ?vidveṣas

Deva

MasculineSingularDualPlural
Nominativevidveṣāḥ vidveṣasau vidveṣasaḥ
Vocativevidveṣaḥ vidveṣasau vidveṣasaḥ
Accusativevidveṣasam vidveṣasau vidveṣasaḥ
Instrumentalvidveṣasā vidveṣobhyām vidveṣobhiḥ
Dativevidveṣase vidveṣobhyām vidveṣobhyaḥ
Ablativevidveṣasaḥ vidveṣobhyām vidveṣobhyaḥ
Genitivevidveṣasaḥ vidveṣasoḥ vidveṣasām
Locativevidveṣasi vidveṣasoḥ vidveṣaḥsu

Compound vidveṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria