Declension table of ?vidveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativevidveṣṭā vidveṣṭārau vidveṣṭāraḥ
Vocativevidveṣṭaḥ vidveṣṭārau vidveṣṭāraḥ
Accusativevidveṣṭāram vidveṣṭārau vidveṣṭṝn
Instrumentalvidveṣṭrā vidveṣṭṛbhyām vidveṣṭṛbhiḥ
Dativevidveṣṭre vidveṣṭṛbhyām vidveṣṭṛbhyaḥ
Ablativevidveṣṭuḥ vidveṣṭṛbhyām vidveṣṭṛbhyaḥ
Genitivevidveṣṭuḥ vidveṣṭroḥ vidveṣṭṝṇām
Locativevidveṣṭari vidveṣṭroḥ vidveṣṭṛṣu

Compound vidveṣṭṛ -

Adverb -vidveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria