Declension table of ?vidvalā

Deva

FeminineSingularDualPlural
Nominativevidvalā vidvale vidvalāḥ
Vocativevidvale vidvale vidvalāḥ
Accusativevidvalām vidvale vidvalāḥ
Instrumentalvidvalayā vidvalābhyām vidvalābhiḥ
Dativevidvalāyai vidvalābhyām vidvalābhyaḥ
Ablativevidvalāyāḥ vidvalābhyām vidvalābhyaḥ
Genitivevidvalāyāḥ vidvalayoḥ vidvalānām
Locativevidvalāyām vidvalayoḥ vidvalāsu

Adverb -vidvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria