Declension table of ?vidvajjanavallabha

Deva

MasculineSingularDualPlural
Nominativevidvajjanavallabhaḥ vidvajjanavallabhau vidvajjanavallabhāḥ
Vocativevidvajjanavallabha vidvajjanavallabhau vidvajjanavallabhāḥ
Accusativevidvajjanavallabham vidvajjanavallabhau vidvajjanavallabhān
Instrumentalvidvajjanavallabhena vidvajjanavallabhābhyām vidvajjanavallabhaiḥ vidvajjanavallabhebhiḥ
Dativevidvajjanavallabhāya vidvajjanavallabhābhyām vidvajjanavallabhebhyaḥ
Ablativevidvajjanavallabhāt vidvajjanavallabhābhyām vidvajjanavallabhebhyaḥ
Genitivevidvajjanavallabhasya vidvajjanavallabhayoḥ vidvajjanavallabhānām
Locativevidvajjanavallabhe vidvajjanavallabhayoḥ vidvajjanavallabheṣu

Compound vidvajjanavallabha -

Adverb -vidvajjanavallabham -vidvajjanavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria