Declension table of ?vidvadvivāda

Deva

MasculineSingularDualPlural
Nominativevidvadvivādaḥ vidvadvivādau vidvadvivādāḥ
Vocativevidvadvivāda vidvadvivādau vidvadvivādāḥ
Accusativevidvadvivādam vidvadvivādau vidvadvivādān
Instrumentalvidvadvivādena vidvadvivādābhyām vidvadvivādaiḥ vidvadvivādebhiḥ
Dativevidvadvivādāya vidvadvivādābhyām vidvadvivādebhyaḥ
Ablativevidvadvivādāt vidvadvivādābhyām vidvadvivādebhyaḥ
Genitivevidvadvivādasya vidvadvivādayoḥ vidvadvivādānām
Locativevidvadvivāde vidvadvivādayoḥ vidvadvivādeṣu

Compound vidvadvivāda -

Adverb -vidvadvivādam -vidvadvivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria