Declension table of ?vidūravigata

Deva

MasculineSingularDualPlural
Nominativevidūravigataḥ vidūravigatau vidūravigatāḥ
Vocativevidūravigata vidūravigatau vidūravigatāḥ
Accusativevidūravigatam vidūravigatau vidūravigatān
Instrumentalvidūravigatena vidūravigatābhyām vidūravigataiḥ vidūravigatebhiḥ
Dativevidūravigatāya vidūravigatābhyām vidūravigatebhyaḥ
Ablativevidūravigatāt vidūravigatābhyām vidūravigatebhyaḥ
Genitivevidūravigatasya vidūravigatayoḥ vidūravigatānām
Locativevidūravigate vidūravigatayoḥ vidūravigateṣu

Compound vidūravigata -

Adverb -vidūravigatam -vidūravigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria