Declension table of ?vidūrakramaṇakṣama

Deva

MasculineSingularDualPlural
Nominativevidūrakramaṇakṣamaḥ vidūrakramaṇakṣamau vidūrakramaṇakṣamāḥ
Vocativevidūrakramaṇakṣama vidūrakramaṇakṣamau vidūrakramaṇakṣamāḥ
Accusativevidūrakramaṇakṣamam vidūrakramaṇakṣamau vidūrakramaṇakṣamān
Instrumentalvidūrakramaṇakṣameṇa vidūrakramaṇakṣamābhyām vidūrakramaṇakṣamaiḥ vidūrakramaṇakṣamebhiḥ
Dativevidūrakramaṇakṣamāya vidūrakramaṇakṣamābhyām vidūrakramaṇakṣamebhyaḥ
Ablativevidūrakramaṇakṣamāt vidūrakramaṇakṣamābhyām vidūrakramaṇakṣamebhyaḥ
Genitivevidūrakramaṇakṣamasya vidūrakramaṇakṣamayoḥ vidūrakramaṇakṣamāṇām
Locativevidūrakramaṇakṣame vidūrakramaṇakṣamayoḥ vidūrakramaṇakṣameṣu

Compound vidūrakramaṇakṣama -

Adverb -vidūrakramaṇakṣamam -vidūrakramaṇakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria