Declension table of ?viduṣkṛta

Deva

NeuterSingularDualPlural
Nominativeviduṣkṛtam viduṣkṛte viduṣkṛtāni
Vocativeviduṣkṛta viduṣkṛte viduṣkṛtāni
Accusativeviduṣkṛtam viduṣkṛte viduṣkṛtāni
Instrumentalviduṣkṛtena viduṣkṛtābhyām viduṣkṛtaiḥ
Dativeviduṣkṛtāya viduṣkṛtābhyām viduṣkṛtebhyaḥ
Ablativeviduṣkṛtāt viduṣkṛtābhyām viduṣkṛtebhyaḥ
Genitiveviduṣkṛtasya viduṣkṛtayoḥ viduṣkṛtānām
Locativeviduṣkṛte viduṣkṛtayoḥ viduṣkṛteṣu

Compound viduṣkṛta -

Adverb -viduṣkṛtam -viduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria