Declension table of ?vidrutā

Deva

FeminineSingularDualPlural
Nominativevidrutā vidrute vidrutāḥ
Vocativevidrute vidrute vidrutāḥ
Accusativevidrutām vidrute vidrutāḥ
Instrumentalvidrutayā vidrutābhyām vidrutābhiḥ
Dativevidrutāyai vidrutābhyām vidrutābhyaḥ
Ablativevidrutāyāḥ vidrutābhyām vidrutābhyaḥ
Genitivevidrutāyāḥ vidrutayoḥ vidrutānām
Locativevidrutāyām vidrutayoḥ vidrutāsu

Adverb -vidrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria