Declension table of ?vidrumavana

Deva

NeuterSingularDualPlural
Nominativevidrumavanam vidrumavane vidrumavanāni
Vocativevidrumavana vidrumavane vidrumavanāni
Accusativevidrumavanam vidrumavane vidrumavanāni
Instrumentalvidrumavanena vidrumavanābhyām vidrumavanaiḥ
Dativevidrumavanāya vidrumavanābhyām vidrumavanebhyaḥ
Ablativevidrumavanāt vidrumavanābhyām vidrumavanebhyaḥ
Genitivevidrumavanasya vidrumavanayoḥ vidrumavanānām
Locativevidrumavane vidrumavanayoḥ vidrumavaneṣu

Compound vidrumavana -

Adverb -vidrumavanam -vidrumavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria