Declension table of ?vidrumalatā

Deva

FeminineSingularDualPlural
Nominativevidrumalatā vidrumalate vidrumalatāḥ
Vocativevidrumalate vidrumalate vidrumalatāḥ
Accusativevidrumalatām vidrumalate vidrumalatāḥ
Instrumentalvidrumalatayā vidrumalatābhyām vidrumalatābhiḥ
Dativevidrumalatāyai vidrumalatābhyām vidrumalatābhyaḥ
Ablativevidrumalatāyāḥ vidrumalatābhyām vidrumalatābhyaḥ
Genitivevidrumalatāyāḥ vidrumalatayoḥ vidrumalatānām
Locativevidrumalatāyām vidrumalatayoḥ vidrumalatāsu

Adverb -vidrumalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria