Declension table of ?vidrava

Deva

MasculineSingularDualPlural
Nominativevidravaḥ vidravau vidravāḥ
Vocativevidrava vidravau vidravāḥ
Accusativevidravam vidravau vidravān
Instrumentalvidraveṇa vidravābhyām vidravaiḥ vidravebhiḥ
Dativevidravāya vidravābhyām vidravebhyaḥ
Ablativevidravāt vidravābhyām vidravebhyaḥ
Genitivevidravasya vidravayoḥ vidravāṇām
Locativevidrave vidravayoḥ vidraveṣu

Compound vidrava -

Adverb -vidravam -vidravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria