Declension table of ?vidrāvita

Deva

NeuterSingularDualPlural
Nominativevidrāvitam vidrāvite vidrāvitāni
Vocativevidrāvita vidrāvite vidrāvitāni
Accusativevidrāvitam vidrāvite vidrāvitāni
Instrumentalvidrāvitena vidrāvitābhyām vidrāvitaiḥ
Dativevidrāvitāya vidrāvitābhyām vidrāvitebhyaḥ
Ablativevidrāvitāt vidrāvitābhyām vidrāvitebhyaḥ
Genitivevidrāvitasya vidrāvitayoḥ vidrāvitānām
Locativevidrāvite vidrāvitayoḥ vidrāviteṣu

Compound vidrāvita -

Adverb -vidrāvitam -vidrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria