Declension table of ?vidoṣa

Deva

MasculineSingularDualPlural
Nominativevidoṣaḥ vidoṣau vidoṣāḥ
Vocativevidoṣa vidoṣau vidoṣāḥ
Accusativevidoṣam vidoṣau vidoṣān
Instrumentalvidoṣeṇa vidoṣābhyām vidoṣaiḥ vidoṣebhiḥ
Dativevidoṣāya vidoṣābhyām vidoṣebhyaḥ
Ablativevidoṣāt vidoṣābhyām vidoṣebhyaḥ
Genitivevidoṣasya vidoṣayoḥ vidoṣāṇām
Locativevidoṣe vidoṣayoḥ vidoṣeṣu

Compound vidoṣa -

Adverb -vidoṣam -vidoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria