Declension table of ?vidmanāpas

Deva

NeuterSingularDualPlural
Nominativevidmanāpaḥ vidmanāpasī vidmanāpāṃsi
Vocativevidmanāpaḥ vidmanāpasī vidmanāpāṃsi
Accusativevidmanāpaḥ vidmanāpasī vidmanāpāṃsi
Instrumentalvidmanāpasā vidmanāpobhyām vidmanāpobhiḥ
Dativevidmanāpase vidmanāpobhyām vidmanāpobhyaḥ
Ablativevidmanāpasaḥ vidmanāpobhyām vidmanāpobhyaḥ
Genitivevidmanāpasaḥ vidmanāpasoḥ vidmanāpasām
Locativevidmanāpasi vidmanāpasoḥ vidmanāpaḥsu

Compound vidmanāpas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria