Declension table of ?vidīrṇamukha

Deva

NeuterSingularDualPlural
Nominativevidīrṇamukham vidīrṇamukhe vidīrṇamukhāni
Vocativevidīrṇamukha vidīrṇamukhe vidīrṇamukhāni
Accusativevidīrṇamukham vidīrṇamukhe vidīrṇamukhāni
Instrumentalvidīrṇamukhena vidīrṇamukhābhyām vidīrṇamukhaiḥ
Dativevidīrṇamukhāya vidīrṇamukhābhyām vidīrṇamukhebhyaḥ
Ablativevidīrṇamukhāt vidīrṇamukhābhyām vidīrṇamukhebhyaḥ
Genitivevidīrṇamukhasya vidīrṇamukhayoḥ vidīrṇamukhānām
Locativevidīrṇamukhe vidīrṇamukhayoḥ vidīrṇamukheṣu

Compound vidīrṇamukha -

Adverb -vidīrṇamukham -vidīrṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria