Declension table of ?vidīrṇahṛdayā

Deva

FeminineSingularDualPlural
Nominativevidīrṇahṛdayā vidīrṇahṛdaye vidīrṇahṛdayāḥ
Vocativevidīrṇahṛdaye vidīrṇahṛdaye vidīrṇahṛdayāḥ
Accusativevidīrṇahṛdayām vidīrṇahṛdaye vidīrṇahṛdayāḥ
Instrumentalvidīrṇahṛdayayā vidīrṇahṛdayābhyām vidīrṇahṛdayābhiḥ
Dativevidīrṇahṛdayāyai vidīrṇahṛdayābhyām vidīrṇahṛdayābhyaḥ
Ablativevidīrṇahṛdayāyāḥ vidīrṇahṛdayābhyām vidīrṇahṛdayābhyaḥ
Genitivevidīrṇahṛdayāyāḥ vidīrṇahṛdayayoḥ vidīrṇahṛdayānām
Locativevidīrṇahṛdayāyām vidīrṇahṛdayayoḥ vidīrṇahṛdayāsu

Adverb -vidīrṇahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria