Declension table of ?vidīrṇa

Deva

NeuterSingularDualPlural
Nominativevidīrṇam vidīrṇe vidīrṇāni
Vocativevidīrṇa vidīrṇe vidīrṇāni
Accusativevidīrṇam vidīrṇe vidīrṇāni
Instrumentalvidīrṇena vidīrṇābhyām vidīrṇaiḥ
Dativevidīrṇāya vidīrṇābhyām vidīrṇebhyaḥ
Ablativevidīrṇāt vidīrṇābhyām vidīrṇebhyaḥ
Genitivevidīrṇasya vidīrṇayoḥ vidīrṇānām
Locativevidīrṇe vidīrṇayoḥ vidīrṇeṣu

Compound vidīrṇa -

Adverb -vidīrṇam -vidīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria