Declension table of ?vidīpitā

Deva

FeminineSingularDualPlural
Nominativevidīpitā vidīpite vidīpitāḥ
Vocativevidīpite vidīpite vidīpitāḥ
Accusativevidīpitām vidīpite vidīpitāḥ
Instrumentalvidīpitayā vidīpitābhyām vidīpitābhiḥ
Dativevidīpitāyai vidīpitābhyām vidīpitābhyaḥ
Ablativevidīpitāyāḥ vidīpitābhyām vidīpitābhyaḥ
Genitivevidīpitāyāḥ vidīpitayoḥ vidīpitānām
Locativevidīpitāyām vidīpitayoḥ vidīpitāsu

Adverb -vidīpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria