Declension table of ?vidhyaparādha

Deva

MasculineSingularDualPlural
Nominativevidhyaparādhaḥ vidhyaparādhau vidhyaparādhāḥ
Vocativevidhyaparādha vidhyaparādhau vidhyaparādhāḥ
Accusativevidhyaparādham vidhyaparādhau vidhyaparādhān
Instrumentalvidhyaparādhena vidhyaparādhābhyām vidhyaparādhaiḥ vidhyaparādhebhiḥ
Dativevidhyaparādhāya vidhyaparādhābhyām vidhyaparādhebhyaḥ
Ablativevidhyaparādhāt vidhyaparādhābhyām vidhyaparādhebhyaḥ
Genitivevidhyaparādhasya vidhyaparādhayoḥ vidhyaparādhānām
Locativevidhyaparādhe vidhyaparādhayoḥ vidhyaparādheṣu

Compound vidhyaparādha -

Adverb -vidhyaparādham -vidhyaparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria