Declension table of ?vidhyapāśraya

Deva

MasculineSingularDualPlural
Nominativevidhyapāśrayaḥ vidhyapāśrayau vidhyapāśrayāḥ
Vocativevidhyapāśraya vidhyapāśrayau vidhyapāśrayāḥ
Accusativevidhyapāśrayam vidhyapāśrayau vidhyapāśrayān
Instrumentalvidhyapāśrayeṇa vidhyapāśrayābhyām vidhyapāśrayaiḥ vidhyapāśrayebhiḥ
Dativevidhyapāśrayāya vidhyapāśrayābhyām vidhyapāśrayebhyaḥ
Ablativevidhyapāśrayāt vidhyapāśrayābhyām vidhyapāśrayebhyaḥ
Genitivevidhyapāśrayasya vidhyapāśrayayoḥ vidhyapāśrayāṇām
Locativevidhyapāśraye vidhyapāśrayayoḥ vidhyapāśrayeṣu

Compound vidhyapāśraya -

Adverb -vidhyapāśrayam -vidhyapāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria