Declension table of ?vidhmāpana

Deva

NeuterSingularDualPlural
Nominativevidhmāpanam vidhmāpane vidhmāpanāni
Vocativevidhmāpana vidhmāpane vidhmāpanāni
Accusativevidhmāpanam vidhmāpane vidhmāpanāni
Instrumentalvidhmāpanena vidhmāpanābhyām vidhmāpanaiḥ
Dativevidhmāpanāya vidhmāpanābhyām vidhmāpanebhyaḥ
Ablativevidhmāpanāt vidhmāpanābhyām vidhmāpanebhyaḥ
Genitivevidhmāpanasya vidhmāpanayoḥ vidhmāpanānām
Locativevidhmāpane vidhmāpanayoḥ vidhmāpaneṣu

Compound vidhmāpana -

Adverb -vidhmāpanam -vidhmāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria