Declension table of ?vidhivihita

Deva

MasculineSingularDualPlural
Nominativevidhivihitaḥ vidhivihitau vidhivihitāḥ
Vocativevidhivihita vidhivihitau vidhivihitāḥ
Accusativevidhivihitam vidhivihitau vidhivihitān
Instrumentalvidhivihitena vidhivihitābhyām vidhivihitaiḥ vidhivihitebhiḥ
Dativevidhivihitāya vidhivihitābhyām vidhivihitebhyaḥ
Ablativevidhivihitāt vidhivihitābhyām vidhivihitebhyaḥ
Genitivevidhivihitasya vidhivihitayoḥ vidhivihitānām
Locativevidhivihite vidhivihitayoḥ vidhivihiteṣu

Compound vidhivihita -

Adverb -vidhivihitam -vidhivihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria