Declension table of ?vidhirūpanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativevidhirūpanirūpaṇam vidhirūpanirūpaṇe vidhirūpanirūpaṇāni
Vocativevidhirūpanirūpaṇa vidhirūpanirūpaṇe vidhirūpanirūpaṇāni
Accusativevidhirūpanirūpaṇam vidhirūpanirūpaṇe vidhirūpanirūpaṇāni
Instrumentalvidhirūpanirūpaṇena vidhirūpanirūpaṇābhyām vidhirūpanirūpaṇaiḥ
Dativevidhirūpanirūpaṇāya vidhirūpanirūpaṇābhyām vidhirūpanirūpaṇebhyaḥ
Ablativevidhirūpanirūpaṇāt vidhirūpanirūpaṇābhyām vidhirūpanirūpaṇebhyaḥ
Genitivevidhirūpanirūpaṇasya vidhirūpanirūpaṇayoḥ vidhirūpanirūpaṇānām
Locativevidhirūpanirūpaṇe vidhirūpanirūpaṇayoḥ vidhirūpanirūpaṇeṣu

Compound vidhirūpanirūpaṇa -

Adverb -vidhirūpanirūpaṇam -vidhirūpanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria