Declension table of ?vidhiratnamālā

Deva

FeminineSingularDualPlural
Nominativevidhiratnamālā vidhiratnamāle vidhiratnamālāḥ
Vocativevidhiratnamāle vidhiratnamāle vidhiratnamālāḥ
Accusativevidhiratnamālām vidhiratnamāle vidhiratnamālāḥ
Instrumentalvidhiratnamālayā vidhiratnamālābhyām vidhiratnamālābhiḥ
Dativevidhiratnamālāyai vidhiratnamālābhyām vidhiratnamālābhyaḥ
Ablativevidhiratnamālāyāḥ vidhiratnamālābhyām vidhiratnamālābhyaḥ
Genitivevidhiratnamālāyāḥ vidhiratnamālayoḥ vidhiratnamālānām
Locativevidhiratnamālāyām vidhiratnamālayoḥ vidhiratnamālāsu

Adverb -vidhiratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria