Declension table of ?vidhikara

Deva

NeuterSingularDualPlural
Nominativevidhikaram vidhikare vidhikarāṇi
Vocativevidhikara vidhikare vidhikarāṇi
Accusativevidhikaram vidhikare vidhikarāṇi
Instrumentalvidhikareṇa vidhikarābhyām vidhikaraiḥ
Dativevidhikarāya vidhikarābhyām vidhikarebhyaḥ
Ablativevidhikarāt vidhikarābhyām vidhikarebhyaḥ
Genitivevidhikarasya vidhikarayoḥ vidhikarāṇām
Locativevidhikare vidhikarayoḥ vidhikareṣu

Compound vidhikara -

Adverb -vidhikaram -vidhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria