Declension table of ?vidhihīna

Deva

NeuterSingularDualPlural
Nominativevidhihīnam vidhihīne vidhihīnāni
Vocativevidhihīna vidhihīne vidhihīnāni
Accusativevidhihīnam vidhihīne vidhihīnāni
Instrumentalvidhihīnena vidhihīnābhyām vidhihīnaiḥ
Dativevidhihīnāya vidhihīnābhyām vidhihīnebhyaḥ
Ablativevidhihīnāt vidhihīnābhyām vidhihīnebhyaḥ
Genitivevidhihīnasya vidhihīnayoḥ vidhihīnānām
Locativevidhihīne vidhihīnayoḥ vidhihīneṣu

Compound vidhihīna -

Adverb -vidhihīnam -vidhihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria