Declension table of ?vidheyātman

Deva

NeuterSingularDualPlural
Nominativevidheyātma vidheyātmanī vidheyātmāni
Vocativevidheyātman vidheyātma vidheyātmanī vidheyātmāni
Accusativevidheyātma vidheyātmanī vidheyātmāni
Instrumentalvidheyātmanā vidheyātmabhyām vidheyātmabhiḥ
Dativevidheyātmane vidheyātmabhyām vidheyātmabhyaḥ
Ablativevidheyātmanaḥ vidheyātmabhyām vidheyātmabhyaḥ
Genitivevidheyātmanaḥ vidheyātmanoḥ vidheyātmanām
Locativevidheyātmani vidheyātmanoḥ vidheyātmasu

Compound vidheyātma -

Adverb -vidheyātma -vidheyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria