Declension table of ?vidhavādharma

Deva

MasculineSingularDualPlural
Nominativevidhavādharmaḥ vidhavādharmau vidhavādharmāḥ
Vocativevidhavādharma vidhavādharmau vidhavādharmāḥ
Accusativevidhavādharmam vidhavādharmau vidhavādharmān
Instrumentalvidhavādharmeṇa vidhavādharmābhyām vidhavādharmaiḥ vidhavādharmebhiḥ
Dativevidhavādharmāya vidhavādharmābhyām vidhavādharmebhyaḥ
Ablativevidhavādharmāt vidhavādharmābhyām vidhavādharmebhyaḥ
Genitivevidhavādharmasya vidhavādharmayoḥ vidhavādharmāṇām
Locativevidhavādharme vidhavādharmayoḥ vidhavādharmeṣu

Compound vidhavādharma -

Adverb -vidhavādharmam -vidhavādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria