Declension table of ?vidhamana

Deva

NeuterSingularDualPlural
Nominativevidhamanam vidhamane vidhamanāni
Vocativevidhamana vidhamane vidhamanāni
Accusativevidhamanam vidhamane vidhamanāni
Instrumentalvidhamanena vidhamanābhyām vidhamanaiḥ
Dativevidhamanāya vidhamanābhyām vidhamanebhyaḥ
Ablativevidhamanāt vidhamanābhyām vidhamanebhyaḥ
Genitivevidhamanasya vidhamanayoḥ vidhamanānām
Locativevidhamane vidhamanayoḥ vidhamaneṣu

Compound vidhamana -

Adverb -vidhamanam -vidhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria