Declension table of ?vidhātavyā

Deva

FeminineSingularDualPlural
Nominativevidhātavyā vidhātavye vidhātavyāḥ
Vocativevidhātavye vidhātavye vidhātavyāḥ
Accusativevidhātavyām vidhātavye vidhātavyāḥ
Instrumentalvidhātavyayā vidhātavyābhyām vidhātavyābhiḥ
Dativevidhātavyāyai vidhātavyābhyām vidhātavyābhyaḥ
Ablativevidhātavyāyāḥ vidhātavyābhyām vidhātavyābhyaḥ
Genitivevidhātavyāyāḥ vidhātavyayoḥ vidhātavyānām
Locativevidhātavyāyām vidhātavyayoḥ vidhātavyāsu

Adverb -vidhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria