Declension table of ?vidhātavya

Deva

NeuterSingularDualPlural
Nominativevidhātavyam vidhātavye vidhātavyāni
Vocativevidhātavya vidhātavye vidhātavyāni
Accusativevidhātavyam vidhātavye vidhātavyāni
Instrumentalvidhātavyena vidhātavyābhyām vidhātavyaiḥ
Dativevidhātavyāya vidhātavyābhyām vidhātavyebhyaḥ
Ablativevidhātavyāt vidhātavyābhyām vidhātavyebhyaḥ
Genitivevidhātavyasya vidhātavyayoḥ vidhātavyānām
Locativevidhātavye vidhātavyayoḥ vidhātavyeṣu

Compound vidhātavya -

Adverb -vidhātavyam -vidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria