Declension table of ?vidhātṛbhū

Deva

MasculineSingularDualPlural
Nominativevidhātṛbhūḥ vidhātṛbhuvau vidhātṛbhuvaḥ
Vocativevidhātṛbhūḥ vidhātṛbhu vidhātṛbhuvau vidhātṛbhuvaḥ
Accusativevidhātṛbhuvam vidhātṛbhuvau vidhātṛbhuvaḥ
Instrumentalvidhātṛbhuvā vidhātṛbhūbhyām vidhātṛbhūbhiḥ
Dativevidhātṛbhuvai vidhātṛbhuve vidhātṛbhūbhyām vidhātṛbhūbhyaḥ
Ablativevidhātṛbhuvāḥ vidhātṛbhuvaḥ vidhātṛbhūbhyām vidhātṛbhūbhyaḥ
Genitivevidhātṛbhuvāḥ vidhātṛbhuvaḥ vidhātṛbhuvoḥ vidhātṛbhūṇām vidhātṛbhuvām
Locativevidhātṛbhuvi vidhātṛbhuvām vidhātṛbhuvoḥ vidhātṛbhūṣu

Compound vidhātṛbhū -

Adverb -vidhātṛbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria