Declension table of ?vidhānasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevidhānasārasaṅgrahaḥ vidhānasārasaṅgrahau vidhānasārasaṅgrahāḥ
Vocativevidhānasārasaṅgraha vidhānasārasaṅgrahau vidhānasārasaṅgrahāḥ
Accusativevidhānasārasaṅgraham vidhānasārasaṅgrahau vidhānasārasaṅgrahān
Instrumentalvidhānasārasaṅgraheṇa vidhānasārasaṅgrahābhyām vidhānasārasaṅgrahaiḥ vidhānasārasaṅgrahebhiḥ
Dativevidhānasārasaṅgrahāya vidhānasārasaṅgrahābhyām vidhānasārasaṅgrahebhyaḥ
Ablativevidhānasārasaṅgrahāt vidhānasārasaṅgrahābhyām vidhānasārasaṅgrahebhyaḥ
Genitivevidhānasārasaṅgrahasya vidhānasārasaṅgrahayoḥ vidhānasārasaṅgrahāṇām
Locativevidhānasārasaṅgrahe vidhānasārasaṅgrahayoḥ vidhānasārasaṅgraheṣu

Compound vidhānasārasaṅgraha -

Adverb -vidhānasārasaṅgraham -vidhānasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria