Declension table of ?vidhānakalpa

Deva

MasculineSingularDualPlural
Nominativevidhānakalpaḥ vidhānakalpau vidhānakalpāḥ
Vocativevidhānakalpa vidhānakalpau vidhānakalpāḥ
Accusativevidhānakalpam vidhānakalpau vidhānakalpān
Instrumentalvidhānakalpena vidhānakalpābhyām vidhānakalpaiḥ vidhānakalpebhiḥ
Dativevidhānakalpāya vidhānakalpābhyām vidhānakalpebhyaḥ
Ablativevidhānakalpāt vidhānakalpābhyām vidhānakalpebhyaḥ
Genitivevidhānakalpasya vidhānakalpayoḥ vidhānakalpānām
Locativevidhānakalpe vidhānakalpayoḥ vidhānakalpeṣu

Compound vidhānakalpa -

Adverb -vidhānakalpam -vidhānakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria