Declension table of ?vidhānajñā

Deva

FeminineSingularDualPlural
Nominativevidhānajñā vidhānajñe vidhānajñāḥ
Vocativevidhānajñe vidhānajñe vidhānajñāḥ
Accusativevidhānajñām vidhānajñe vidhānajñāḥ
Instrumentalvidhānajñayā vidhānajñābhyām vidhānajñābhiḥ
Dativevidhānajñāyai vidhānajñābhyām vidhānajñābhyaḥ
Ablativevidhānajñāyāḥ vidhānajñābhyām vidhānajñābhyaḥ
Genitivevidhānajñāyāḥ vidhānajñayoḥ vidhānajñānām
Locativevidhānajñāyām vidhānajñayoḥ vidhānajñāsu

Adverb -vidhānajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria