Declension table of ?videśavāsin

Deva

MasculineSingularDualPlural
Nominativevideśavāsī videśavāsinau videśavāsinaḥ
Vocativevideśavāsin videśavāsinau videśavāsinaḥ
Accusativevideśavāsinam videśavāsinau videśavāsinaḥ
Instrumentalvideśavāsinā videśavāsibhyām videśavāsibhiḥ
Dativevideśavāsine videśavāsibhyām videśavāsibhyaḥ
Ablativevideśavāsinaḥ videśavāsibhyām videśavāsibhyaḥ
Genitivevideśavāsinaḥ videśavāsinoḥ videśavāsinām
Locativevideśavāsini videśavāsinoḥ videśavāsiṣu

Compound videśavāsi -

Adverb -videśavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria