Declension table of ?videśagata

Deva

NeuterSingularDualPlural
Nominativevideśagatam videśagate videśagatāni
Vocativevideśagata videśagate videśagatāni
Accusativevideśagatam videśagate videśagatāni
Instrumentalvideśagatena videśagatābhyām videśagataiḥ
Dativevideśagatāya videśagatābhyām videśagatebhyaḥ
Ablativevideśagatāt videśagatābhyām videśagatebhyaḥ
Genitivevideśagatasya videśagatayoḥ videśagatānām
Locativevideśagate videśagatayoḥ videśagateṣu

Compound videśagata -

Adverb -videśagatam -videśagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria