Declension table of ?videśagata

Deva

MasculineSingularDualPlural
Nominativevideśagataḥ videśagatau videśagatāḥ
Vocativevideśagata videśagatau videśagatāḥ
Accusativevideśagatam videśagatau videśagatān
Instrumentalvideśagatena videśagatābhyām videśagataiḥ videśagatebhiḥ
Dativevideśagatāya videśagatābhyām videśagatebhyaḥ
Ablativevideśagatāt videśagatābhyām videśagatebhyaḥ
Genitivevideśagatasya videśagatayoḥ videśagatānām
Locativevideśagate videśagatayoḥ videśagateṣu

Compound videśagata -

Adverb -videśagatam -videśagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria