Declension table of ?videvana

Deva

NeuterSingularDualPlural
Nominativevidevanam videvane videvanāni
Vocativevidevana videvane videvanāni
Accusativevidevanam videvane videvanāni
Instrumentalvidevanena videvanābhyām videvanaiḥ
Dativevidevanāya videvanābhyām videvanebhyaḥ
Ablativevidevanāt videvanābhyām videvanebhyaḥ
Genitivevidevanasya videvanayoḥ videvanānām
Locativevidevane videvanayoḥ videvaneṣu

Compound videvana -

Adverb -videvanam -videvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria