Declension table of ?videhatva

Deva

NeuterSingularDualPlural
Nominativevidehatvam videhatve videhatvāni
Vocativevidehatva videhatve videhatvāni
Accusativevidehatvam videhatve videhatvāni
Instrumentalvidehatvena videhatvābhyām videhatvaiḥ
Dativevidehatvāya videhatvābhyām videhatvebhyaḥ
Ablativevidehatvāt videhatvābhyām videhatvebhyaḥ
Genitivevidehatvasya videhatvayoḥ videhatvānām
Locativevidehatve videhatvayoḥ videhatveṣu

Compound videhatva -

Adverb -videhatvam -videhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria