Declension table of ?videhajā

Deva

FeminineSingularDualPlural
Nominativevidehajā videhaje videhajāḥ
Vocativevidehaje videhaje videhajāḥ
Accusativevidehajām videhaje videhajāḥ
Instrumentalvidehajayā videhajābhyām videhajābhiḥ
Dativevidehajāyai videhajābhyām videhajābhyaḥ
Ablativevidehajāyāḥ videhajābhyām videhajābhyaḥ
Genitivevidehajāyāḥ videhajayoḥ videhajānām
Locativevidehajāyām videhajayoḥ videhajāsu

Adverb -videhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria